Vishnu sahasranamam - rajalakshmee sanjay

Sri Vishnu Sahasranamam Lyrics. Full Version, Original, Vishnu Sahasranamam

Vishnu sahasranamam - rajalakshmee sanjay Song Info

Detailed information regaring song Vishnu sahasranamam - rajalakshmee sanjay.

Caption Detail
Song Vishnu Sahasranamam
Movie /album devotional songs
Singer Rajalakshmee Sanjay
Music Director J Subhash
Lyrics Traditional
Language Sanskrit
Edit & Gfx Prem Graphics PG
Music Label Music Nova

Song Video

Song Lyrics

VISHNU SAHASRANAMAM LYRICS

om suklambaradharam visnum sasivarnam caturbhujam |
prasannavadanam dhyayet sarvavighnopasantaye || 1 ||

yasyadviradavaktradyah parisadyah parah satam |
vighnam nighnanti satatam visvaksenam tamasraye || 2 ||

vyasam vasistha naptaram sakteh pautramakalmasam |
parasaratmajam vande sukatatam taponidhim || 3 ||

vyasaya visnu rupaya vyasarupaya visnave |
namo vai brahmanidhaye vasisthaya namo namah || 4 ||

avikaraya suddhaya nityaya paramatmane |
sadaika rupa rupaya visnave sarvajisnave || 5 ||

yasya smaranamatrena janmasamsarabandhanat |
vimucyate namastasmai visnave prabhavisnave || 6 ||

om namo visnave prabhavisnave |

sri vaisampayana uvaca
srutva dharma nasesena pavanani ca sarvasah |
yudhisthirah santanavam punarevabhya bhasata || 7 ||

yudhisthira uvaca
kimekam daivatam loke kim va‌உpyekam parayanam
stuvantah kam kamarcantah prapnuyurmanavah subham || 8 ||

ko dharmah sarvadharmanam bhavatah paramo matah |
kim japanmucyate janturjanmasamsara bandhanat || 9 ||

sri bhisma uvaca
jagatprabhum devadeva manantam purusottamam |
stuvannama sahasrena purusah satatotthitah || 10 ||

tameva carcayannityam bhaktya purusamavyayam |
dhyayan stuvannamasyamsca yajamanastameva ca || 11 ||

anadi nidhanam visnum sarvaloka mahesvaram |
lokadhyaksam stuvannityam sarva duhkhatigo bhavet || 12 ||

brahmanyam sarva dharmanñam lokanam kirti vardhanam |
lokanatham mahadbhutam sarvabhuta bhavodbhavam|| 13 ||

esa me sarva dharmanam dharmo‌உdhika tamomatah |
yadbhaktya pundarikaksam stavairarcennarah sada || 14 ||

paramam yo mahattejah paramam yo mahattapah |
paramam yo mahadbrahma paramam yah parayanam | 15 ||

pavitranam pavitram yo mangaḷanam ca mangaḷam |
daivatam devatanam ca bhutanam yo‌உvyayah pita || 16 ||

yatah sarvani bhutani bhavantyadi yugagame |
yasmimsca pralayam yanti punareva yugaksaye || 17 ||

tasya loka pradhanasya jagannathasya bhupate |
visnornama sahasram me srunu papa bhayapaham || 18 ||

yani namani gaunani vikhyatani mahatmanah |
rsibhih parigitani tani vaksyami bhutaye || 19 ||

rsirnamnam sahasrasya vedavyaso mahamunih ||
chando‌உnustup tatha devo bhagavan devakisutah || 20 ||

amrtam sudbhavo bijam saktirdevakinandanah |
trisama hrdayam tasya santyarthe viniyujyate || 21 ||

visnum jisnum mahavisnum prabhavisnum mahesvaram ||
anekarupa daityantam namami purusottamam || 22 ||

purvanyasah
asya sri visnordivya sahasranama stotra mahamantrasya ||
sri vedavyaso bhagavan rsih |
anustup chandah |
srimahavisnuh paramatma srimannarayano devata |
amrtamsudbhavo bhanuriti bijam |
devakinandanah srasteti saktih |
udbhavah, ksobhano deva iti paramomantrah |
sankhabhrnnandaki cakriti kilakam |
sarngadhanva gadadhara ityastram |
rathangapani raksobhya iti netram |
trisamasamagah sameti kavacam |
anandam parabrahmeti yonih |
rtussudarsanah kala iti digbandhah ||
srivisvarupa iti dhyanam |
sri mahavisnu prityarthe sahasranama jape viniyogah |

karanyasah
visvam visnurvasatkara ityangusthabhyam namah
amrtam sudbhavo bhanuriti tarjanibhyam namah
brahmanyo brahmakrt brahmeti madhyamabhyam namah
suvarnabindu raksobhya iti anamikabhyam namah
nimiso‌உnimisah sragviti kanisthikabhyam namah
rathangapani raksobhya iti karatala karaprsthabhyam namah
anganyasah
suvratah sumukhah suksma iti nñanaya hrdayaya namah
sahasramurtih visvatma iti aisvaryaya sirase svaha
sahasrarcih saptajihva iti saktyai sikhayai vasat
trisama samagassameti balaya kavacaya hum
rathangapani raksobhya iti netrabhyam vausat
sangadhanva gadadhara iti viryaya astrayaphat
rtuh sudarsanah kala iti digbhandhah

dhyanam
ksirodhanvatpradese sucimanivilasatsaikatemauktikanam
malakluptasanasthah sphatikamaninibhairmauktikairmanditangah |
subhrairabhrairadabhrairupariviracitairmuktapiyusa varsaih
anandi nah puniyadarinalinagada sankhapanirmukundah || 1 ||

bhuh padau yasya nabhirviyadasuranilascandra suryau ca netre
karnavasah sirodyaurmukhamapi dahano yasya vasteyamabdhih |
antahstham yasya visvam sura narakhagagobhogigandharvadaityaih
citram ram ramyate tam tribhuvana vapusam visnumisam namami || 2 ||

om namo bhagavate vasudevaya !
santakaram bhujagasayanam padmanabham suresam
visvadharam gaganasadrsam meghavarnam subhangam |
laksmikantam kamalanayanam yogibhirdhyanagamyam
vande visnum bhavabhayaharam sarvalokaikanatham || 3 ||

meghasyamam pitakauseyavasam
srivatsakam kaustubhodbhasitangam |
punyopetam pundarikayataksam
visnum vande sarvalokaikanatham || 4 ||

namah samasta bhutanam adi bhutaya bhubhrte |
anekarupa rupaya visnave prabhavisnave || 5||

sasankhacakram sakiritakundalam
sapitavastram sarasiruheksanam |
sahara vaksahsthala sobhi kaustubham
namami visnum sirasa caturbhujam | 6||

chayayam parijatasya hemasimhasanopari
asinamambudasyamamayataksamalankrtam || 7 ||

candrananam caturbahum srivatsankita vaksasam
rukmini satyabhamabhyam sahitam krsnamasraye || 8 ||

pañcapuja
lam – prthivyatmane gantham samarpayami
ham – akasatmane puspaih pujayami
yam – vayvatmane dhupamaghrapayami
ram – agnyatmane dipam darsayami
vam – amrtatmane naivedyam nivedayami
sam – sarvatmane sarvopacara puja namaskaran samarpayami

stotram

harih om
visvam visnurvasatkaro bhutabhavyabhavatprabhuh |
bhutakrdbhutabhrdbhavo bhutatma bhutabhavanah || 1 ||

putatma paramatma ca muktanam paramagatih |
avyayah purusah saksi ksetranño‌உksara eva ca || 2 ||

yogo yogavidam neta pradhana purusesvarah |
narasimhavapuh sriman kesavah purusottamah || 3 ||

sarvah sarvah sivah sthanurbhutadirnidhiravyayah |
sambhavo bhavano bharta prabhavah prabhurisvarah || 4 ||

svayambhuh sambhuradityah puskarakso mahasvanah |
anadinidhano dhata vidhata dhaturuttamah || 5 ||
aprameyo hrsikesah padmanabho‌உmaraprabhuh |

visvakarma manustvasta sthavisthah sthaviro dhruvah || 6 ||
agrahyah sasvato krsno lohitaksah pratardanah |
prabhutastrikakubdhama pavitram mangaḷam param || 7 ||

isanah pranadah prano jyesthah sresthah prajapatih |
hiranyagarbho bhugarbho madhavo madhusudanah || 8 ||

isvaro vikramidhanvi medhavi vikramah kramah |
anuttamo duradharsah krtanñah krtiratmavan|| 9 ||

suresah saranam sarma visvaretah prajabhavah |
ahassamvatsaro vyaḷah pratyayah sarvadarsanah || 10 ||

ajassarvesvarah siddhah siddhih sarvadiracyutah |
vrsakapirameyatma sarvayogavinissrtah || 11 ||

vasurvasumanah satyah samatma sammitassamah |
amoghah pundarikakso vrsakarma vrsakrtih || 12 ||

rudro bahusira babhrurvisvayonih sucisravah |
amrtah sasvatasthanurvararoho mahatapah || 13 ||

sarvagah sarva vidbhanurvisvakseno janardanah |
vedo vedavidavyango vedango vedavitkavih || 14 ||

lokadhyaksah suradhyakso dharmadhyaksah krtakrtah |
caturatma caturvyuhascaturdamstrascaturbhujah || 15 ||

bhrajisnurbhojanam bhokta sahisnurjagadadijah |
anagho vijayo jeta visvayonih punarvasuh || 16 ||

upendro vamanah pramsuramoghah sucirurjitah |
atindrah sangrahah sargo dhrtatma niyamo yamah || 17 ||

vedyo vaidyah sadayogi viraha madhavo madhuh |
atindriyo mahamayo mahotsaho mahabalah || 18 ||

mahabuddhirmahaviryo mahasaktirmahadyutih |
anirdesyavapuh srimanameyatma mahadridhrk || 19 ||

mahesvaso mahibharta srinivasah satangatih |
aniruddhah suranando govindo govidam patih || 20 ||

maricirdamano hamsah suparno bhujagottamah |
hiranyanabhah sutapah padmanabhah prajapatih || 21 ||

amrtyuh sarvadrk simhah sandhata sandhiman sthirah |
ajo durmarsanah sasta visrutatma surariha || 22 ||

gururgurutamo dhama satyah satyaparakramah |
nimiso‌உnimisah sragvi vacaspatirudaradhih || 23 ||

agranigramanih sriman nyayo neta samiranah
sahasramurdha visvatma sahasraksah sahasrapat || 24 ||

avartano nivrttatma samvrtah sampramardanah |
ahah samvartako vahniranilo dharanidharah || 25 ||

suprasadah prasannatma visvadhrgvisvabhugvibhuh |
satkarta satkrtah sadhurjahnurnarayano narah || 26 ||

asankhyeyo‌உprameyatma visistah sistakrcchucih |
siddharthah siddhasankalpah siddhidah siddhi sadhanah || 27 ||

vrsahi vrsabho visnurvrsaparva vrsodarah |
vardhano vardhamanasca viviktah srutisagarah || 28 ||

subhujo durdharo vagmi mahendro vasudo vasuh |
naikarupo brhadrupah sipivistah prakasanah || 29 ||

ojastejodyutidharah prakasatma pratapanah |
rddah spastaksaro mantrascandramsurbhaskaradyutih || 30 ||

amrtamsudbhavo bhanuh sasabinduh suresvarah |
ausadham jagatah setuh satyadharmaparakramah || 31 ||

bhutabhavyabhavannathah pavanah pavano‌உnalah |
kamaha kamakrtkantah kamah kamapradah prabhuh || 32 ||

yugadi krdyugavarto naikamayo mahasanah |
adrsyo vyaktarupasca sahasrajidanantajit || 33 ||

isto‌உvisistah sistestah sikhandi nahuso vrsah |
krodhaha krodhakrtkarta visvabahurmahidharah || 34 ||

acyutah prathitah pranah pranado vasavanujah |
apamnidhiradhisthanamapramattah pratisthitah || 35 ||

skandah skandadharo dhuryo varado vayuvahanah |
vasudevo brhadbhanuradidevah purandharah || 36 ||

asokastaranastarah surah saurirjanesvarah |
anukulah satavartah padmi padmanibheksanah || 37 ||

padmanabho‌உravindaksah padmagarbhah sarirabhrt |
mahardhirrddho vrddhatma mahakso garudadhvajah || 38 ||

atulah sarabho bhimah samayanño havirharih |
sarvalaksanalaksanyo laksmivan samitiñjayah || 39 ||

viksaro rohito margo heturdamodarah sahah |
mahidharo mahabhago vegavanamitasanah || 40 ||

udbhavah, ksobhano devah srigarbhah paramesvarah |
karanam karanam karta vikarta gahano guhah || 41 ||

vyavasayo vyavasthanah samsthanah sthanado dhruvah |
parardhih paramaspastah tustah pustah subheksanah || 42 ||

ramo viramo virajo margoneyo nayo‌உnayah |
virah saktimatam srestho dharmodharma viduttamah || 43 ||

vaikunthah purusah pranah pranadah pranavah prthuh |
hiranyagarbhah satrughno vyapto vayuradhoksajah || 44 ||

rtuh sudarsanah kalah paramesthi parigrahah |
ugrah samvatsaro dakso visramo visvadaksinah || 45 ||

vistarah sthavara sthanuh pramanam bijamavyayam |
artho‌உnartho mahakoso mahabhogo mahadhanah || 46 ||

anirvinnah sthavistho bhuddharmayupo mahamakhah |
naksatranemirnaksatri ksamah, ksamah samihanah || 47 ||

yanña ijyo mahejyasca kratuh satram satangatih |
sarvadarsi vimuktatma sarvanño nñanamuttamam || 48 ||

suvratah sumukhah suksmah sughosah sukhadah suhrt |
manoharo jitakrodho vira bahurvidaranah || 49 ||
svapanah svavaso vyapi naikatma naikakarmakrt| |
vatsaro vatsalo vatsi ratnagarbho dhanesvarah || 50 ||

dharmagubdharmakrddharmi sadasatksaramaksaram||
avinñata sahastramsurvidhata krtalaksanah || 51 ||

gabhastinemih sattvasthah simho bhuta mahesvarah |
adidevo mahadevo deveso devabhrdguruh || 52 ||

uttaro gopatirgopta nñanagamyah puratanah |
sarira bhutabhrd bhokta kapindro bhuridaksinah || 53 ||

somapo‌உmrtapah somah purujit purusattamah |
vinayo jayah satyasandho dasarhah satvatam patih || 54 ||

jivo vinayita saksi mukundo‌உmita vikramah |
ambhonidhiranantatma mahodadhi sayontakah || 55 ||

ajo maharhah svabhavyo jitamitrah pramodanah |
anando‌உnandanonandah satyadharma trivikramah || 56 ||

maharsih kapilacaryah krtanño medinipatih |
tripadastridasadhyakso mahasrngah krtantakrt || 57 ||

mahavaraho govindah susenah kanakangadi |
guhyo gabhiro gahano guptascakra gadadharah || 58 ||

vedhah svango‌உjitah krsno drdhah sankarsano‌உcyutah |
varuno varuno vrksah puskarakso mahamanah || 59 ||

bhagavan bhagaha‌உ‌உnandi vanamali halayudhah |
adityo jyotiradityah sahisnurgatisattamah || 60 ||

sudhanva khandaparasurdaruno dravinapradah |
divahsprk sarvadrgvyaso vacaspatirayonijah || 61 ||

trisama samagah sama nirvanam bhesajam bhisak |
sanyasakrcchamah santo nistha santih parayanam| 62 ||

subhangah santidah srasta kumudah kuvalesayah |
gohito gopatirgopta vrsabhakso vrsapriyah || 63 ||

anivarti nivrttatma sanksepta ksemakrcchivah |
srivatsavaksah srivasah sripatih srimatamvarah || 64 ||

sridah srisah srinivasah srinidhih srivibhavanah |
sridharah srikarah sreyah srimamllokatrayasrayah || 65 ||

svaksah svangah satanando nandirjyotirganesvarah |
vijitatma‌உvidheyatma satkirticchinnasamsayah || 66 ||

udirnah sarvatascaksuranisah sasvatasthirah |
bhusayo bhusano bhutirvisokah sokanasanah || 67 ||

arcismanarcitah kumbho visuddhatma visodhanah |
aniruddho‌உpratirathah pradyumno‌உmitavikramah || 68 ||

kalaneminiha virah saurih surajanesvarah |
trilokatma trilokesah kesavah kesiha harih || 69 ||

kamadevah kamapalah kami kantah krtagamah |
anirdesyavapurvisnurviro‌உnanto dhanañjayah || 70 ||

brahmanyo brahmakrd brahma brahma brahmavivardhanah |
brahmavid brahmano brahmi brahmanño brahmanapriyah || 71 ||

mahakramo mahakarma mahateja mahoragah |
mahakraturmahayajva mahayanño mahahavih || 72 ||

stavyah stavapriyah stotram stutih stota ranapriyah |
purnah purayita punyah punyakirtiranamayah || 73 ||

manojavastirthakaro vasureta vasupradah |
vasuprado vasudevo vasurvasumana havih || 74 ||

sadgatih satkrtih satta sadbhutih satparayanah |
suraseno yadusresthah sannivasah suyamunah || 75 ||

bhutavaso vasudevah sarvasunilayo‌உnalah |
darpaha darpado drpto durdharo‌உthaparajitah || 76 ||

visvamurtirmahamurtirdiptamurtiramurtiman |
anekamurtiravyaktah satamurtih satananah || 77 ||

eko naikah savah kah kim yattat padamanuttamam |
lokabandhurlokanatho madhavo bhaktavatsalah || 78 ||

suvarnavarno hemango varangascandanangadi |
viraha visamah sunyo ghrtasiracalascalah || 79 ||

amani manado manyo lokasvami trilokadhrk |
sumedha medhajo dhanyah satyamedha dharadharah || 80 ||

tejo‌உvrso dyutidharah sarvasastrabhrtamvarah |
pragraho nigraho vyagro naikasrngo gadagrajah || 81 ||

caturmurti scaturbahu scaturvyuha scaturgatih |
caturatma caturbhavascaturvedavidekapat || 82 ||

samavarto‌உnivrttatma durjayo duratikramah |
durlabho durgamo durgo duravaso durariha || 83 ||

subhango lokasarangah sutantustantuvardhanah |
indrakarma mahakarma krtakarma krtagamah || 84 ||

udbhavah sundarah sundo ratnanabhah sulocanah |
arko vajasanah srngi jayantah sarvavijjayi || 85 ||

suvarnabinduraksobhyah sarvavagisvaresvarah |
mahahrdo mahagarto mahabhuto mahanidhih || 86 ||

kumudah kundarah kundah parjanyah pavano‌உnilah |
amrtaso‌உmrtavapuh sarvanñah sarvatomukhah || 87 ||

sulabhah suvratah siddhah satrujicchatrutapanah |
nyagrodho‌உdumbaro‌உsvatthascanurandhra nisudanah || 88 ||

sahasrarcih saptajihvah saptaidhah saptavahanah |
amurtiranagho‌உcintyo bhayakrdbhayanasanah || 89 ||

anurbrhatkrsah sthulo gunabhrnnirguno mahan |
adhrtah svadhrtah svasyah pragvamso vamsavardhanah || 90 ||

bharabhrt kathito yogi yogisah sarvakamadah |
asramah sramanah, ksamah suparno vayuvahanah || 91 ||

dhanurdharo dhanurvedo dando damayita damah |
aparajitah sarvasaho niyanta‌உniyamo‌உyamah || 92 ||

sattvavan sattvikah satyah satyadharmaparayanah |
abhiprayah priyarho‌உrhah priyakrt pritivardhanah || 93 ||

vihayasagatirjyotih surucirhutabhugvibhuh |
ravirvirocanah suryah savita ravilocanah || 94 ||

ananto hutabhugbhokta sukhado naikajo‌உgrajah |
anirvinnah sadamarsi lokadhisthanamadbhutah || 95 ||

sanatsanatanatamah kapilah kapiravyayah |
svastidah svastikrtsvastih svastibhuk svastidaksinah || 96 ||

araudrah kundali cakri vikramyurjitasasanah |
sabdatigah sabdasahah sisirah sarvarikarah || 97 ||

akrurah pesalo dakso daksinah, ksaminamvarah |
vidvattamo vitabhayah punyasravanakirtanah || 98 ||

uttarano duskrtiha punyo duhsvapnanasanah |
viraha raksanah santo jivanah paryavasthitah || 99 ||

anantarupo‌உnanta srirjitamanyurbhayapahah |
caturasro gabhiratma vidiso vyadiso disah || 100 ||

anadirbhurbhuvo laksmih suviro rucirangadah |
janano janajanmadirbhimo bhimaparakramah || 101 ||

adharanilayo‌உdhata puspahasah prajagarah |
urdhvagah satpathacarah pranadah pranavah panah || 102 ||

pramanam prananilayah pranabhrt pranajivanah |
tattvam tattvavidekatma janmamrtyujaratigah || 103 ||

bhurbhuvah svastarustarah savita prapitamahah |
yanño yanñapatiryajva yanñango yanñavahanah || 104 ||

yanñabhrd yanñakrd yanñi yanñabhuk yanñasadhanah |
yanñantakrd yanñaguhyamannamannada eva ca || 105 ||

atmayonih svayañjato vaikhanah samagayanah |
devakinandanah srasta ksitisah papanasanah || 106 ||

sankhabhrnnandaki cakri sarngadhanva gadadharah |
rathangapaniraksobhyah sarvapraharanayudhah || 107 ||

sri sarvapraharanayudha om nama iti |
vanamali gadi sarngi sankhi cakri ca nandaki |
srimannarayano visnurvasudevo‌உbhiraksatu || 108 ||

sri vasudevo‌உbhiraksatu om nama iti |

uttara bhagam

phalasrutih
itidam kirtaniyasya kesavasya mahatmanah |
namnam sahasram divyanamasesena prakirtitam| || 1 ||

ya idam srnuyannityam yascapi parikirtayet||
nasubham prapnuyat kiñcitso‌உmutreha ca manavah || 2 ||

vedantago brahmanah syat ksatriyo vijayi bhavet |
vaisyo dhanasamrddhah syat sudrah sukhamavapnuyat || 3 ||

dharmarthi prapnuyaddharmamartharthi carthamapnuyat |
kamanavapnuyat kami prajarthi prapnuyatprajam| || 4 ||

bhaktiman yah sadotthaya sucistadgatamanasah |
sahasram vasudevasya namnametat prakirtayet || 5 ||

yasah prapnoti vipulam nñatipradhanyameva ca |
acalam sriyamapnoti sreyah prapnotyanuttamam| || 6 ||

na bhayam kvacidapnoti viryam tejasca vindati |
bhavatyarogo dyutiman balarupa gunanvitah || 7 ||

rogarto mucyate rogadbaddho mucyeta bandhanat |
bhayanmucyeta bhitastu mucyetapanna apadah || 8 ||

durganyatitaratyasu purusah purusottamam |
stuvannamasahasrena nityam bhaktisamanvitah || 9 ||

vasudevasrayo martyo vasudevaparayanah |
sarvapapavisuddhatma yati brahma sanatanam| || 10 ||

na vasudeva bhaktanamasubham vidyate kvacit |
janmamrtyujaravyadhibhayam naivopajayate || 11 ||

imam stavamadhiyanah sraddhabhaktisamanvitah |
yujyetatma sukhaksanti sridhrti smrti kirtibhih || 12 ||

na krodho na ca matsaryam na lobho nasubhamatih |
bhavanti krtapunyanam bhaktanam purusottame || 13 ||

dyauh sacandrarkanaksatra kham diso bhurmahodadhih |
vasudevasya viryena vidhrtani mahatmanah || 14 ||

sasurasuragandharvam sayaksoragaraksasam |
jagadvase vartatedam krsnasya sa caracaram| || 15 ||

indriyani manobuddhih sattvam tejo balam dhrtih |
vasudevatmakanyahuh, ksetram ksetranña eva ca || 16 ||

sarvagamanamacarah prathamam parikalpate |
acaraprabhavo dharmo dharmasya prabhuracyutah || 17 ||

rsayah pitaro deva mahabhutani dhatavah |
jangamajangamam cedam jagannarayanodbhavam || 18 ||

yogonñanam tatha sankhyam vidyah silpadikarma ca |
vedah sastrani vinñanametatsarvam janardanat || 19 ||

eko visnurmahadbhutam prthagbhutanyanekasah |
trimlokanvyapya bhutatma bhunkte visvabhugavyayah || 20 ||

imam stavam bhagavato visnorvyasena kirtitam |
pathedya iccetpurusah sreyah praptum sukhani ca || 21 ||

visvesvaramajam devam jagatah prabhumavyayam|
bhajanti ye puskaraksam na te yanti parabhavam || 22 ||

na te yanti parabhavam om nama iti |

arjuna uvaca
padmapatra visalaksa padmanabha surottama |
bhaktana manuraktanam trata bhava janardana || 23 ||

sribhagavanuvaca
yo mam namasahasrena stotumicchati pandava |
so‌உhamekena slokena stuta eva na samsayah || 24 ||

stuta eva na samsaya om nama iti |

vyasa uvaca
vasanadvasudevasya vasitam bhuvanatrayam |
sarvabhutanivaso‌உsi vasudeva namo‌உstu te || 25 ||

srivasudeva namostuta om nama iti |

parvatyuvaca
kenopayena laghuna visnornamasahasrakam |
pathyate panditairnityam srotumicchamyaham prabho || 26 ||

isvara uvaca
srirama rama rameti rame rame manorame |
sahasranama tattulyam ramanama varanane || 27 ||

srirama nama varanana om nama iti |

brahmovaca
namo‌உstvanantaya sahasramurtaye sahasrapadaksisirorubahave |
sahasranamne purusaya sasvate sahasrakoti yugadharine namah || 28 ||

sri sahasrakoti yugadharine nama om nama iti |

sañjaya uvaca
yatra yogesvarah krsno yatra partho dhanurdharah |
tatra srirvijayo bhutirdhruva nitirmatirmama || 29 ||

sri bhagavan uvaca
ananyascintayanto mam ye janah paryupasate |
tesam nityabhiyuktanam yogaksemam vahamyaham| || 30 ||

paritranaya sadhunam vinasaya ca duskrtam| |
dharmasamsthapanarthaya sambhavami yuge yuge || 31 ||

artah visannah sithilasca bhitah ghoresu ca vyadhisu vartamanah |
sankirtya narayanasabdamatram vimuktaduhkhah sukhino bhavanti || 32 ||

kayena vaca manasendriyairva buddhyatmana va prakrteh svabhavat |
karomi yadyatsakalam parasmai narayanayeti samarpayami || 33 ||

yadaksara padabhrastam matrahinam tu yadbhavet
tathsarvam ksamyatam deva narayana namo‌உstu te |
visarga bindu matrani padapadaksarani ca
nyunani catiriktani ksamasva purusottamah ||

Song : Vishnu Sahasranamam Movie /album : devotional songs Singer : Rajalakshmee Sanjay Music Director : J Subhash Lyrics : Traditional Language : Sanskrit Edit & Gfx : Prem Graphics PG Music Label : Music Nova

Write a comment